ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः
Understanding the Bhagavad Gita
Explore the timeless wisdom of the Bhagavad Gita, a sacred dialogue that addresses the moral dilemmas faced by Arjuna and reveals profound insights into duty, righteousness, and spirituality.
Our Mission
Our Vision
We aim to share the teachings of the Bhagavad Gita, fostering a deeper understanding of its principles and their relevance in today's world, guiding individuals on their spiritual journeys.
Predict the future by creating it
You didn’t come this far to stop
Service title
भगवद्गीता, या प्रायः "ईश्वरस्य वचनम्" इति उच्यते, हिन्दुदर्शनस्य अध्यात्मस्य च आधारशिलारूपेण तिष्ठति ।
अष्टादश अध्यायाः सप्तशताधिकाः श्लोकाः (श्लोकाः) च सन्ति इति एतत् प्राचीनं शास्त्रं पाण्डववंशस्य राजकुमारस्य अर्जुनस्य
भगवतः श्रीकृष्णस्य च गहनं संवादं समाहितं करोति अस्तं कुरुक्षेत्रस्य युद्धक्षेत्रम् अस्ति, शुभाशुभयोः शाश्वतसङ्घर्षस्य प्रतीकं स्मारकयुद्धस्य आरम्भात् पूर्वमेव यथा यथा युद्धं भवति तथा अर्जुनः गहने नैतिक-भावनात्मक-संकटे निमग्नः भवति ।
सः स्वपरिवारस्य, पूज्यगुरुणां, प्रियमित्राणां च विरुद्धं युद्धस्य आशां गृह्णाति ।
अस्मिन् एव निराशाक्षणे सः योद्धात्वस्य कर्तव्यस्य धार्मिकतां प्रश्नं कुर्वन् मार्गदर्शनार्थं कृष्णं प्रति गच्छति।
श्रीकृष्णः मानवतायाः सम्मुखीभूतानां मूलदुविधानां सम्बोधनं कृत्वा कालातीतप्रज्ञां दार्शनिकदृष्टिकोणं च प्रदातुं गीता प्रकटिता भवति। गीतायाः एकः मुख्यविषयः
भौतिकशरीरस्य क्षणिकस्वभावेन सह युग्मितः आत्मानः शाश्वतस्वभावस्य अवधारणा अस्ति ।
कृष्णः स्पष्टीकरोति यत् युद्धस्य तापे शरीराणि नश्यन्ति चेदपि आत्मा अमरः जीवनमरणचक्रात् परः च अस्ति।
एतेन भेदेन अर्जुनाय अस्तित्वस्य स्वरूपस्य, परिणामान् अपेक्ष्य स्वस्य धर्मस्य, धर्मस्य वा निर्वहणस्य महत्त्वं च नूतनदृष्टिकोणं प्राप्यते कृष्णस्य प्रवचनं कालकर्मक्षेत्रेषु विस्तृतं भवति, प्रत्येकं कर्मणा परिणामः भवति इति बोधयति ।
कर्मप्रतिक्रियाविचारं समाहितं कर्मनियमः अस्तित्वस्य नैतिकपटस्य अवगमनाय महत्त्वपूर्णः अस्ति ।
धर्मानुसारं क्रियमाणानां कर्मणां सकारात्मकं परिणामं भवति, स्वार्थप्रेरितानां तु संसारचक्रे, लौकिकजीवने वा दुःखं, उलझनं च भवति अर्जुनस्य कृष्णस्य च संवादे योगस्य अनेकाः प्रमुखमार्गाः अपि परिचयिताः सन्ति ये व्यक्तिं मुक्तिं प्रति (मोक्ष) मार्गदर्शनं कुर्वन्ति ।
एतेषु मार्गेषु अन्तर्भवन्ति :
1. कर्मयोग - निःस्वार्थकर्मयोगः। कृष्णः अर्जुनं स्वकर्मपरिणामेषु आसक्तिं विना कार्यं कर्तुं उपदेशं ददाति, अहङ्कार-काम-रहितं दिव्यस्य अर्पणरूपेण स्वकर्तव्यं कर्तुं विचारं प्रवर्धयति।
2. भक्तियोग - भक्तिमार्ग। कृष्णः दिव्य इच्छायाः समर्पणं, ईश्वरेण सह गहनं, प्रेमपूर्णं सम्बन्धं च संवर्धयति, यत् यथार्थशान्तिं, पूर्णतां च प्राप्तुं साधनरूपेण कार्यं करोति।
3. ज्ञानयोग - ज्ञान-प्रज्ञा-मार्गः। एतेन अज्ञानं अतिक्रमितुं आत्मजिज्ञासायाः, यथार्थस्य स्वरूपस्य अवगमनस्य च महत्त्वं बोधितं भवति ।
4. ध्यानयोग - ध्यानस्य अभ्यासः, आत्म-अनुशासनं, मनसः शान्तिं च दिव्येन सह सम्बद्धतां प्राप्तुं साधनरूपेण।
सम्पूर्णे गीतायां कृष्णस्य शिक्षाभिः कर्म-ज्ञान-भक्तियोः सन्तुलनस्य महत्त्वं रेखांकितम् अस्ति ।
सः अर्जुनं, विस्तारेण च सर्वान् मानवजातिं च आह्वयति यत् ते स्वस्य उच्चतरात्मनः प्रति जागृत्य स्वदायित्वं आलिंगयन्तु, निर्भयेन स्वकर्तव्येषु प्रवृत्ताः भवेयुः।
भगवद्गीता न केवलं अर्जुनस्य सम्मुखीभूतानां तात्कालिकदुविधानां सम्बोधनं करोति अपितु युगपर्यन्तं प्रतिध्वनितुं शक्नोति, स्वस्य नैतिकदुविधानां अस्तित्वप्रश्नानां च सामना कुर्वतां व्यक्तिनां मार्गदर्शनं प्रददाति।
अस्य शिक्षाः जीवनस्य एकीकृतदृष्टिकोणस्य वकालतम् कुर्वन्ति, यत्र कर्म, चेतना, प्रेम च समागच्छन्ति, मुक्ति-अन्तिम-सिद्धि-मार्गं प्रकाशयन्ति एवं भगवद्गीतायाः अन्तः समाहिता प्रज्ञा जीवनस्य नित्यं आव्हानात्मके युद्धक्षेत्रस्य मध्ये ज्ञानभक्तियुक्तः उत्थाय कर्तव्यं कर्तुं च कालातीतं आह्वानं कार्यं करोति
Write a short text about your service
Write a short text about your service
Service title 2
Service title 3
Bhagavad Gita FAQs
What is the Bhagavad Gita?
The Bhagavad Gita is a sacred Hindu scripture, featuring a dialogue between Arjuna and Lord Krishna.
Who are the main characters?
The main characters are Arjuna, a prince, and Lord Krishna, his charioteer and divine guide.
What themes are explored?
The text explores themes of duty, morality, righteousness, and the struggle between good and evil.
Why is it important?
It serves as a philosophical guide, offering insights into life, ethics, and spirituality.
How many chapters are there?
The Bhagavad Gita comprises eighteen chapters, each addressing different aspects of life and philosophy.
What is its historical context?
The Gita is set on the battlefield of Kurukshetra, before a great war symbolizing moral dilemmas.
Bhagavad Gita
Explore the timeless dialogue between Arjuna and Lord Krishna in this spiritual epic.
Contact Us
Reach out for insights on the Bhagavad Gita.